Original

सहस्रभुजभृच्छ्रीमान्कार्तवीर्योऽभवत्प्रभुः ।अस्य लोकस्य सर्वस्य माहिष्मत्यां महाबलः ॥ ३ ॥

Segmented

सहस्र-भुज-भृत् श्रीमान् कार्तवीर्यो ऽभवत् प्रभुः अस्य लोकस्य सर्वस्य माहिष्मत्याम् महा-बलः

Analysis

Word Lemma Parse
सहस्र सहस्र pos=n,comp=y
भुज भुज pos=n,comp=y
भृत् भृत् pos=a,g=m,c=1,n=s
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
कार्तवीर्यो कार्तवीर्य pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
सर्वस्य सर्व pos=n,g=m,c=6,n=s
माहिष्मत्याम् माहिष्मती pos=n,g=f,c=7,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s