Original

अर्जुन उवाच ।अहो त्वयाद्य विप्रेषु भक्तिरागः प्रदर्शितः ।यादृशं पृथिवी भूतं तादृशं ब्रूहि वै द्विजम् ॥ २५ ॥

Segmented

अर्जुन उवाच अहो त्वया अद्य विप्रेषु भक्ति-रागः प्रदर्शितः यादृशम् पृथिवी भूतम् तादृशम् ब्रूहि वै द्विजम्

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अहो अहो pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
अद्य अद्य pos=i
विप्रेषु विप्र pos=n,g=m,c=7,n=p
भक्ति भक्ति pos=n,comp=y
रागः राग pos=n,g=m,c=1,n=s
प्रदर्शितः प्रदर्शय् pos=va,g=m,c=1,n=s,f=part
यादृशम् यादृश pos=a,g=n,c=1,n=s
पृथिवी पृथिवी pos=n,g=f,c=1,n=s
भूतम् भू pos=va,g=n,c=1,n=s,f=part
तादृशम् तादृश pos=a,g=m,c=2,n=s
ब्रूहि ब्रू pos=v,p=2,n=s,l=lot
वै वै pos=i
द्विजम् द्विज pos=n,g=m,c=2,n=s