Original

तं राजा कस्त्वमित्याह ततस्तं प्राह मारुतः ।वायुर्वै देवदूतोऽस्मि हितं त्वां प्रब्रवीम्यहम् ॥ २४ ॥

Segmented

तम् राजा कः त्वम् इति आह ततस् तम् प्राह मारुतः वायुः वै देव-दूतः ऽस्मि हितम् त्वाम् प्रब्रवीमि अहम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
कः pos=n,g=m,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
इति इति pos=i
आह अह् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
मारुतः मारुत pos=n,g=m,c=1,n=s
वायुः वायु pos=n,g=m,c=1,n=s
वै वै pos=i
देव देव pos=n,comp=y
दूतः दूत pos=n,g=m,c=1,n=s
ऽस्मि अस् pos=v,p=1,n=s,l=lat
हितम् हित pos=a,g=n,c=2,n=s
त्वाम् त्वद् pos=n,g=,c=2,n=s
प्रब्रवीमि प्रब्रू pos=v,p=1,n=s,l=lat
अहम् मद् pos=n,g=,c=1,n=s