Original

त्यजैनं कलुषं भावं ब्राह्मणेभ्यो नमस्कुरु ।एतेषां कुर्वतः पापं राष्ट्रक्षोभो हि ते भवेत् ॥ २२ ॥

Segmented

त्यज एनम् कलुषम् भावम् ब्राह्मणेभ्यो नमस्कुरु एतेषाम् कुर्वतः पापम् राष्ट्र-क्षोभः हि ते भवेत्

Analysis

Word Lemma Parse
त्यज त्यज् pos=v,p=2,n=s,l=lot
एनम् एनद् pos=n,g=m,c=2,n=s
कलुषम् कलुष pos=a,g=m,c=2,n=s
भावम् भाव pos=n,g=m,c=2,n=s
ब्राह्मणेभ्यो ब्राह्मण pos=n,g=m,c=4,n=p
नमस्कुरु नमस्कृ pos=v,p=2,n=s,l=lot
एतेषाम् एतद् pos=n,g=m,c=6,n=p
कुर्वतः कृ pos=va,g=m,c=6,n=s,f=part
पापम् पाप pos=n,g=n,c=2,n=s
राष्ट्र राष्ट्र pos=n,comp=y
क्षोभः क्षोभ pos=n,g=m,c=1,n=s
हि हि pos=i
ते त्वद् pos=n,g=,c=6,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin