Original

अद्य ब्रह्मोत्तरं लोकं करिष्ये क्षत्रियोत्तरम् ।न हि मे संयुगे कश्चित्सोढुमुत्सहते बलम् ॥ २० ॥

Segmented

अद्य ब्रह्म-उत्तरम् लोकम् करिष्ये क्षत्रिय-उत्तरम् न हि मे संयुगे कश्चित् सोढुम् उत्सहते बलम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
ब्रह्म ब्रह्मन् pos=n,comp=y
उत्तरम् उत्तर pos=a,g=m,c=2,n=s
लोकम् लोक pos=n,g=m,c=2,n=s
करिष्ये कृ pos=v,p=1,n=s,l=lrt
क्षत्रिय क्षत्रिय pos=n,comp=y
उत्तरम् उत्तर pos=a,g=m,c=2,n=s
pos=i
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
कश्चित् कश्चित् pos=n,g=m,c=1,n=s
सोढुम् सह् pos=vi
उत्सहते उत्सह् pos=v,p=3,n=s,l=lat
बलम् बल pos=n,g=n,c=2,n=s