Original

न च मां च्यावयेद्राष्ट्रात्त्रिषु लोकेषु कश्चन ।देवो वा मानुषो वापि तस्माज्ज्येष्ठो द्विजादहम् ॥ १९ ॥

Segmented

न च माम् च्यावयेद् राष्ट्रात् त्रिषु लोकेषु कश्चन देवो वा मानुषो वा अपि तस्मात् ज्येष्ठः द्विजाद् अहम्

Analysis

Word Lemma Parse
pos=i
pos=i
माम् मद् pos=n,g=,c=2,n=s
च्यावयेद् च्यावय् pos=v,p=3,n=s,l=vidhilin
राष्ट्रात् राष्ट्र pos=n,g=n,c=5,n=s
त्रिषु त्रि pos=n,g=m,c=7,n=p
लोकेषु लोक pos=n,g=m,c=7,n=p
कश्चन कश्चन pos=n,g=m,c=1,n=s
देवो देव pos=n,g=m,c=1,n=s
वा वा pos=i
मानुषो मानुष pos=n,g=m,c=1,n=s
वा वा pos=i
अपि अपि pos=i
तस्मात् तस्मात् pos=i
ज्येष्ठः ज्येष्ठ pos=a,g=m,c=1,n=s
द्विजाद् द्विज pos=n,g=m,c=5,n=s
अहम् मद् pos=n,g=,c=1,n=s