Original

कथितं ह्यनया सत्यं गायत्र्या कन्यया दिवि ।विजेष्याम्यवशान्सर्वान्ब्राह्मणांश्चर्मवाससः ॥ १८ ॥

Segmented

कथितम् हि अनया सत्यम् गायत्र्या कन्यया दिवि विजेष्यामि अवशान् सर्वान् ब्राह्मणान् चर्म-वासस्

Analysis

Word Lemma Parse
कथितम् कथय् pos=va,g=n,c=1,n=s,f=part
हि हि pos=i
अनया इदम् pos=n,g=f,c=3,n=s
सत्यम् सत्य pos=n,g=n,c=1,n=s
गायत्र्या गायत्री pos=n,g=f,c=3,n=s
कन्यया कन्या pos=n,g=f,c=3,n=s
दिवि दिव् pos=n,g=,c=7,n=s
विजेष्यामि विजि pos=v,p=1,n=s,l=lrt
अवशान् अवश pos=a,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
चर्म चर्मन् pos=n,comp=y
वासस् वासस् pos=n,g=m,c=2,n=p