Original

क्षत्रियेष्वाश्रितो धर्मः प्रजानां परिपालनम् ।क्षत्राद्वृत्तिर्ब्राह्मणानां तैः कथं ब्राह्मणो वरः ॥ १६ ॥

Segmented

क्षत्रियेषु आश्रितः धर्मः प्रजानाम् परिपालनम् क्षत्राद् वृत्तिः ब्राह्मणानाम् तैः कथम् ब्राह्मणो वरः

Analysis

Word Lemma Parse
क्षत्रियेषु क्षत्रिय pos=n,g=m,c=7,n=p
आश्रितः आश्रि pos=va,g=m,c=1,n=s,f=part
धर्मः धर्म pos=n,g=m,c=1,n=s
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
परिपालनम् परिपालन pos=n,g=n,c=1,n=s
क्षत्राद् क्षत्र pos=n,g=n,c=5,n=s
वृत्तिः वृत्ति pos=n,g=f,c=1,n=s
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
तैः तद् pos=n,g=m,c=3,n=p
कथम् कथम् pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
वरः वर pos=a,g=m,c=1,n=s