Original

ब्राह्मणाः संश्रिताः क्षत्रं न क्षत्रं ब्राह्मणाश्रितम् ।श्रितान्ब्रह्मोपधा विप्राः खादन्ति क्षत्रियान्भुवि ॥ १५ ॥

Segmented

ब्राह्मणाः संश्रिताः क्षत्रम् न क्षत्रम् ब्राह्मण-आश्रितम् श्रितान् ब्रह्म-उपधा विप्राः खादन्ति क्षत्रियान् भुवि

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
संश्रिताः संश्रि pos=va,g=m,c=1,n=p,f=part
क्षत्रम् क्षत्र pos=n,g=n,c=2,n=s
pos=i
क्षत्रम् क्षत्र pos=n,g=n,c=1,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
आश्रितम् आश्रि pos=va,g=n,c=1,n=s,f=part
श्रितान् श्रि pos=va,g=m,c=2,n=p,f=part
ब्रह्म ब्रह्मन् pos=n,comp=y
उपधा उपधा pos=n,g=m,c=1,n=p
विप्राः विप्र pos=n,g=m,c=1,n=p
खादन्ति खाद् pos=v,p=3,n=p,l=lat
क्षत्रियान् क्षत्रिय pos=n,g=m,c=2,n=p
भुवि भू pos=n,g=f,c=7,n=s