Original

पूर्वो ब्रह्मोत्तरो वादो द्वितीयः क्षत्रियोत्तरः ।त्वयोक्तौ यौ तु तौ हेतू विशेषस्त्वत्र दृश्यते ॥ १४ ॥

Segmented

पूर्वो ब्रह्म-उत्तरः वादो द्वितीयः क्षत्रिय-उत्तरः त्वया उक्तौ यौ तु तौ हेतू विशेषः तु अत्र दृश्यते

Analysis

Word Lemma Parse
पूर्वो पूर्व pos=n,g=m,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
उत्तरः उत्तर pos=a,g=m,c=1,n=s
वादो वाद pos=n,g=m,c=1,n=s
द्वितीयः द्वितीय pos=a,g=m,c=1,n=s
क्षत्रिय क्षत्रिय pos=n,comp=y
उत्तरः उत्तर pos=a,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
उक्तौ वच् pos=va,g=m,c=1,n=d,f=part
यौ यद् pos=n,g=m,c=1,n=d
तु तु pos=i
तौ तद् pos=n,g=m,c=1,n=d
हेतू हेतु pos=n,g=m,c=1,n=d
विशेषः विशेष pos=n,g=m,c=1,n=s
तु तु pos=i
अत्र अत्र pos=i
दृश्यते दृश् pos=v,p=3,n=s,l=lat