Original

अर्जुन उवाच ।कुर्यां भूतानि तुष्टोऽहं क्रुद्धो नाशं तथा नये ।कर्मणा मनसा वाचा न मत्तोऽस्ति वरो द्विजः ॥ १३ ॥

Segmented

अर्जुन उवाच कुर्याम् भूतानि तुष्टो ऽहम् क्रुद्धो नाशम् तथा नये कर्मणा मनसा वाचा न मत्तो ऽस्ति वरो द्विजः

Analysis

Word Lemma Parse
अर्जुन अर्जुन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
कुर्याम् कृ pos=v,p=1,n=s,l=vidhilin
भूतानि भूत pos=n,g=n,c=2,n=p
तुष्टो तुष् pos=va,g=m,c=1,n=s,f=part
ऽहम् मद् pos=n,g=,c=1,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
नाशम् नाश pos=n,g=m,c=2,n=s
तथा तथा pos=i
नये नी pos=v,p=1,n=s,l=lat
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
मनसा मनस् pos=n,g=n,c=3,n=s
वाचा वाच् pos=n,g=f,c=3,n=s
pos=i
मत्तो मद् pos=n,g=m,c=5,n=s
ऽस्ति अस् pos=v,p=3,n=s,l=lat
वरो वर pos=a,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s