Original

तद्वाक्यान्ते चान्तरिक्षे वागुवाचाशरीरिणी ।न त्वं मूढ विजानीषे ब्राह्मणं क्षत्रियाद्वरम् ।सहितो ब्राह्मणेनेह क्षत्रियो रक्षति प्रजाः ॥ १२ ॥

Segmented

तद्-वाक्य-अन्ते च अन्तरिक्षे वाग् उवाच अशरीरिन् न त्वम् मूढ विजानीषे ब्राह्मणम् क्षत्रियाद् वरम् सहितो ब्राह्मणेन इह क्षत्रियो रक्षति प्रजाः

Analysis

Word Lemma Parse
तद् तद् pos=n,comp=y
वाक्य वाक्य pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
pos=i
अन्तरिक्षे अन्तरिक्ष pos=n,g=n,c=7,n=s
वाग् वाच् pos=n,g=f,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अशरीरिन् अशरीरिन् pos=a,g=f,c=1,n=s
pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
विजानीषे विज्ञा pos=v,p=2,n=s,l=lat
ब्राह्मणम् ब्राह्मण pos=n,g=m,c=2,n=s
क्षत्रियाद् क्षत्रिय pos=n,g=m,c=5,n=s
वरम् वर pos=a,g=m,c=2,n=s
सहितो सहित pos=a,g=m,c=1,n=s
ब्राह्मणेन ब्राह्मण pos=n,g=m,c=3,n=s
इह इह pos=i
क्षत्रियो क्षत्रिय pos=n,g=m,c=1,n=s
रक्षति रक्ष् pos=v,p=3,n=s,l=lat
प्रजाः प्रजा pos=n,g=f,c=2,n=p