Original

ततः स रथमास्थाय ज्वलनार्कसमद्युतिः ।अब्रवीद्वीर्यसंमोहात्को न्वस्ति सदृशो मया ।वीर्यधैर्ययशःशौचैर्विक्रमेणौजसापि वा ॥ ११ ॥

Segmented

ततः स रथम् आस्थाय ज्वलन-अर्क-सम-द्युतिः अब्रवीद् वीर्य-संमोहात् को नु अस्ति सदृशो मया वीर्य-धैर्य-यशः-शौचैः विक्रमेण ओजसा अपि वा

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आस्थाय आस्था pos=vi
ज्वलन ज्वलन pos=n,comp=y
अर्क अर्क pos=n,comp=y
सम सम pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s
अब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वीर्य वीर्य pos=n,comp=y
संमोहात् सम्मोह pos=n,g=m,c=5,n=s
को pos=n,g=m,c=1,n=s
नु नु pos=i
अस्ति अस् pos=v,p=3,n=s,l=lat
सदृशो सदृश pos=a,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
वीर्य वीर्य pos=n,comp=y
धैर्य धैर्य pos=n,comp=y
यशः यशस् pos=n,comp=y
शौचैः शौच pos=n,g=n,c=3,n=p
विक्रमेण विक्रम pos=n,g=m,c=3,n=s
ओजसा ओजस् pos=n,g=n,c=3,n=s
अपि अपि pos=i
वा वा pos=i