Original

इत्युक्तः स द्विजः प्राह तथास्त्विति नराधिपम् ।एवं समभवंस्तस्य वरास्ते दीप्ततेजसः ॥ १० ॥

Segmented

इति उक्तवान् स द्विजः प्राह तथा अस्तु इति नराधिपम् एवम् समभवन् तस्य वराः ते दीप्त-तेजसः

Analysis

Word Lemma Parse
इति इति pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
द्विजः द्विज pos=n,g=m,c=1,n=s
प्राह प्राह् pos=v,p=3,n=s,l=lit
तथा तथा pos=i
अस्तु अस् pos=v,p=3,n=s,l=lot
इति इति pos=i
नराधिपम् नराधिप pos=n,g=m,c=2,n=s
एवम् एवम् pos=i
समभवन् सम्भू pos=v,p=3,n=p,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
वराः वर pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
दीप्त दीप् pos=va,comp=y,f=part
तेजसः तेजस् pos=n,g=m,c=6,n=s