Original

युधिष्ठिर उवाच ।कां तु ब्राह्मणपूजायां व्युष्टिं दृष्ट्वा जनाधिप ।कं वा कर्मोदयं मत्वा तानर्चसि महामते ॥ १ ॥

Segmented

युधिष्ठिर उवाच काम् तु ब्राह्मण-पूजायाम् व्युष्टिम् दृष्ट्वा जनाधिप कम् वा कर्म-उदयम् मत्वा तान् अर्चसि महामते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
काम् pos=n,g=f,c=2,n=s
तु तु pos=i
ब्राह्मण ब्राह्मण pos=n,comp=y
पूजायाम् पूजा pos=n,g=f,c=7,n=s
व्युष्टिम् व्युष्टि pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
कम् pos=n,g=m,c=2,n=s
वा वा pos=i
कर्म कर्मन् pos=n,comp=y
उदयम् उदय pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
तान् तद् pos=n,g=m,c=2,n=p
अर्चसि अर्च् pos=v,p=2,n=s,l=lat
महामते महामति pos=a,g=m,c=8,n=s