Original

धुरि ये नावसीदन्ति विषमे सद्गवा इव ।पितृदेवातिथिमुखा हव्यकव्याग्रभोजिनः ॥ ९ ॥

Segmented

धुरि ये न अवसीदन्ति विषमे सद्गवा इव पितृ-देव-अतिथि-मुखाः हव्य-कव्य-अग्र-भोजिनः

Analysis

Word Lemma Parse
धुरि धुर् pos=n,g=f,c=7,n=s
ये यद् pos=n,g=m,c=1,n=p
pos=i
अवसीदन्ति अवसद् pos=v,p=3,n=p,l=lat
विषमे विषम pos=n,g=n,c=7,n=s
सद्गवा सद्गव pos=n,g=m,c=1,n=p
इव इव pos=i
पितृ पितृ pos=n,comp=y
देव देव pos=n,comp=y
अतिथि अतिथि pos=n,comp=y
मुखाः मुख pos=n,g=m,c=1,n=p
हव्य हव्य pos=n,comp=y
कव्य कव्य pos=n,comp=y
अग्र अग्र pos=n,comp=y
भोजिनः भोजिन् pos=a,g=m,c=1,n=p