Original

पन्थानः सर्वनेतारो यज्ञवाहाः सनातनाः ।पितृपैतामहीं गुर्वीमुद्वहन्ति धुरं सदा ॥ ८ ॥

Segmented

पन्थानः सर्व-नेतारः यज्ञ-वाहाः सनातनाः पितृपैतामहीम् गुर्वीम् उद्वहन्ति धुरम् सदा

Analysis

Word Lemma Parse
पन्थानः पथिन् pos=n,g=,c=1,n=p
सर्व सर्व pos=n,comp=y
नेतारः नेतृ pos=n,g=m,c=1,n=p
यज्ञ यज्ञ pos=n,comp=y
वाहाः वाह pos=a,g=m,c=1,n=p
सनातनाः सनातन pos=a,g=m,c=1,n=p
पितृपैतामहीम् पितृपैतामह pos=a,g=f,c=2,n=s
गुर्वीम् गुरु pos=a,g=f,c=2,n=s
उद्वहन्ति उद्वह् pos=v,p=3,n=p,l=lat
धुरम् धुर् pos=n,g=f,c=2,n=s
सदा सदा pos=i