Original

धर्मकामाः स्थिता धर्मे सुकृतैर्धर्मसेतवः ।यानुपाश्रित्य जीवन्ति प्रजाः सर्वाश्चतुर्विधाः ॥ ७ ॥

Segmented

धर्म-कामाः स्थिता धर्मे सुकृतैः धर्म-सेतवः यान् उपाश्रित्य जीवन्ति प्रजाः सर्वाः चतुर्विध

Analysis

Word Lemma Parse
धर्म धर्म pos=n,comp=y
कामाः काम pos=n,g=m,c=1,n=p
स्थिता स्था pos=va,g=m,c=1,n=p,f=part
धर्मे धर्म pos=n,g=m,c=7,n=s
सुकृतैः सुकृत pos=n,g=n,c=3,n=p
धर्म धर्म pos=n,comp=y
सेतवः सेतु pos=n,g=m,c=1,n=p
यान् यद् pos=n,g=m,c=2,n=p
उपाश्रित्य उपाश्रि pos=vi
जीवन्ति जीव् pos=v,p=3,n=p,l=lat
प्रजाः प्रजा pos=n,g=f,c=1,n=p
सर्वाः सर्व pos=n,g=f,c=1,n=p
चतुर्विध चतुर्विध pos=a,g=f,c=1,n=p