Original

तपो येषां धनं नित्यं वाक्चैव विपुलं बलम् ।प्रभवश्चापि धर्माणां धर्मज्ञाः सूक्ष्मदर्शिनः ॥ ६ ॥

Segmented

तपो येषाम् धनम् नित्यम् वाक् च एव विपुलम् बलम् प्रभवः च अपि धर्माणाम् धर्म-ज्ञाः सूक्ष्म-दर्शिनः

Analysis

Word Lemma Parse
तपो तपस् pos=n,g=n,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
धनम् धन pos=n,g=n,c=1,n=s
नित्यम् नित्यम् pos=i
वाक् वाच् pos=n,g=f,c=1,n=s
pos=i
एव एव pos=i
विपुलम् विपुल pos=a,g=n,c=1,n=s
बलम् बल pos=n,g=n,c=1,n=s
प्रभवः प्रभव pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
धर्माणाम् धर्म pos=n,g=m,c=6,n=p
धर्म धर्म pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
सूक्ष्म सूक्ष्म pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p