Original

रमणीयाश्च भूतानां निधानं च धृतव्रताः ।प्रणेतारश्च लोकानां शास्त्राणां च यशस्विनः ॥ ५ ॥

Segmented

रम् च भूतानाम् निधानम् च धृत-व्रताः प्रणेतृ च लोकानाम् शास्त्राणाम् च यशस्विनः

Analysis

Word Lemma Parse
रम् रम् pos=va,g=m,c=1,n=p,f=krtya
pos=i
भूतानाम् भूत pos=n,g=n,c=6,n=p
निधानम् निधान pos=n,g=n,c=1,n=s
pos=i
धृत धृ pos=va,comp=y,f=part
व्रताः व्रत pos=n,g=m,c=1,n=p
प्रणेतृ प्रणेतृ pos=n,g=m,c=1,n=p
pos=i
लोकानाम् लोक pos=n,g=m,c=6,n=p
शास्त्राणाम् शास्त्र pos=n,g=n,c=6,n=p
pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=1,n=p