Original

ब्राह्मणाः सर्वलोकानां महान्तो धर्मसेतवः ।धनत्यागाभिरामाश्च वाक्संयमरताश्च ये ॥ ४ ॥

Segmented

ब्राह्मणाः सर्व-लोकानाम् महान्तो धर्म-सेतवः धन-त्याग-अभिरामाः च वाच्-संयम-रताः च ये

Analysis

Word Lemma Parse
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
लोकानाम् लोक pos=n,g=m,c=6,n=p
महान्तो महत् pos=a,g=m,c=1,n=p
धर्म धर्म pos=n,comp=y
सेतवः सेतु pos=n,g=m,c=1,n=p
धन धन pos=n,comp=y
त्याग त्याग pos=n,comp=y
अभिरामाः अभिराम pos=a,g=m,c=1,n=p
pos=i
वाच् वाच् pos=n,comp=y
संयम संयम pos=n,comp=y
रताः रम् pos=va,g=m,c=1,n=p,f=part
pos=i
ये यद् pos=n,g=m,c=1,n=p