Original

ते पूज्यास्ते नमस्कार्या वर्तेथास्तेषु पुत्रवत् ।ते हि लोकानिमान्सर्वान्धारयन्ति मनीषिणः ॥ ३ ॥

Segmented

ते पूज्यास् ते नमस्कार्या वर्तेथाः तेषु पुत्र-वत् ते हि लोकान् इमान् सर्वान् धारयन्ति मनीषिणः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
पूज्यास् पूजय् pos=va,g=m,c=1,n=p,f=krtya
ते तद् pos=n,g=m,c=1,n=p
नमस्कार्या नमस्कृ pos=va,g=m,c=1,n=p,f=krtya
वर्तेथाः वृत् pos=v,p=2,n=s,l=vidhilin
तेषु तद् pos=n,g=n,c=7,n=p
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
ते तद् pos=n,g=m,c=1,n=p
हि हि pos=i
लोकान् लोक pos=n,g=m,c=2,n=p
इमान् इदम् pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
धारयन्ति धारय् pos=v,p=3,n=p,l=lat
मनीषिणः मनीषिन् pos=a,g=m,c=1,n=p