Original

एवं यद्यप्यनिष्टेषु वर्तते सर्वकर्मसु ।सर्वथा ब्राह्मणो मान्यो दैवतं विद्धि तत्परम् ॥ २३ ॥

Segmented

एवम् यदि अपि अनिष्टेषु वर्तते सर्व-कर्मसु सर्वथा ब्राह्मणो मान्यो दैवतम् विद्धि तत् परम्

Analysis

Word Lemma Parse
एवम् एवम् pos=i
यदि यदि pos=i
अपि अपि pos=i
अनिष्टेषु अनिष्ट pos=a,g=n,c=7,n=p
वर्तते वृत् pos=v,p=3,n=s,l=lat
सर्व सर्व pos=n,comp=y
कर्मसु कर्मन् pos=n,g=n,c=7,n=p
सर्वथा सर्वथा pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
मान्यो मन् pos=va,g=m,c=1,n=s,f=krtya
दैवतम् दैवत pos=n,g=n,c=2,n=s
विद्धि विद् pos=v,p=2,n=s,l=lot
तत् तद् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s