Original

श्मशाने ह्यपि तेजस्वी पावको नैव दुष्यति ।हविर्यज्ञेषु च वहन्भूय एवाभिशोभते ॥ २२ ॥

Segmented

श्मशाने हि अपि तेजस्वी पावको न एव दुष्यति हविः यज्ञेषु च वहन् भूय एव अभिशोभते

Analysis

Word Lemma Parse
श्मशाने श्मशान pos=n,g=n,c=7,n=s
हि हि pos=i
अपि अपि pos=i
तेजस्वी तेजस्विन् pos=a,g=m,c=1,n=s
पावको पावक pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
दुष्यति दुष् pos=v,p=3,n=s,l=lat
हविः हविस् pos=n,g=n,c=1,n=s
यज्ञेषु यज्ञ pos=n,g=m,c=7,n=p
pos=i
वहन् वह् pos=va,g=m,c=1,n=s,f=part
भूय भूयस् pos=i
एव एव pos=i
अभिशोभते अभिशुभ् pos=v,p=3,n=s,l=lat