Original

अविद्वांश्चैव विद्वांश्च ब्राह्मणो दैवतं महत् ।प्रणीतश्चाप्रणीतश्च यथाग्निर्दैवतं महत् ॥ २१ ॥

Segmented

अ विद्वान् च एव विद्वान् च ब्राह्मणो दैवतम् महत् प्रणीतः च अप्रणीतः च यथा अग्निः दैवतम् महत्

Analysis

Word Lemma Parse
pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
pos=i
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
प्रणीतः प्रणी pos=va,g=m,c=1,n=s,f=part
pos=i
अप्रणीतः अप्रणीत pos=a,g=m,c=1,n=s
pos=i
यथा यथा pos=i
अग्निः अग्नि pos=n,g=m,c=1,n=s
दैवतम् दैवत pos=n,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s