Original

अविद्वान्ब्राह्मणो देवः पात्रं वै पावनं महत् ।विद्वान्भूयस्तरो देवः पूर्णसागरसंनिभः ॥ २० ॥

Segmented

अ विद्वान् ब्राह्मणो देवः पात्रम् वै पावनम् महत् विद्वान् भूयस्तरो देवः पूर्ण-सागर-संनिभः

Analysis

Word Lemma Parse
pos=i
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
ब्राह्मणो ब्राह्मण pos=n,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
पात्रम् पात्र pos=n,g=n,c=1,n=s
वै वै pos=i
पावनम् पावन pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
भूयस्तरो भूयस्तर pos=a,g=m,c=1,n=s
देवः देव pos=n,g=m,c=1,n=s
पूर्ण पूर्ण pos=a,comp=y
सागर सागर pos=n,comp=y
संनिभः संनिभ pos=a,g=m,c=1,n=s