Original

येषां वृद्धश्च बालश्च सर्वः संमानमर्हति ।तपोविद्याविशेषात्तु मानयन्ति परस्परम् ॥ १९ ॥

Segmented

येषाम् वृद्धः च बालः च सर्वः संमानम् अर्हति तपः-विद्या-विशेषतः तु मानयन्ति परस्परम्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
वृद्धः वृद्ध pos=a,g=m,c=1,n=s
pos=i
बालः बाल pos=a,g=m,c=1,n=s
pos=i
सर्वः सर्व pos=n,g=m,c=1,n=s
संमानम् सम्मान pos=n,g=m,c=2,n=s
अर्हति अर्ह् pos=v,p=3,n=s,l=lat
तपः तपस् pos=n,comp=y
विद्या विद्या pos=n,comp=y
विशेषतः विशेष pos=n,g=m,c=5,n=s
तु तु pos=i
मानयन्ति मानय् pos=v,p=3,n=p,l=lat
परस्परम् परस्पर pos=n,g=m,c=2,n=s