Original

देवानामपि ये देवाः कारणं कारणस्य च ।प्रमाणस्य प्रमाणं च कस्तानभिभवेद्बुधः ॥ १८ ॥

Segmented

देवानाम् अपि ये देवाः कारणम् कारणस्य च प्रमाणस्य प्रमाणम् च कः तान् अभिभवेद् बुधः

Analysis

Word Lemma Parse
देवानाम् देव pos=n,g=m,c=6,n=p
अपि अपि pos=i
ये यद् pos=n,g=m,c=1,n=p
देवाः देव pos=n,g=m,c=1,n=p
कारणम् कारण pos=n,g=n,c=1,n=s
कारणस्य कारण pos=n,g=n,c=6,n=s
pos=i
प्रमाणस्य प्रमाण pos=n,g=n,c=6,n=s
प्रमाणम् प्रमाण pos=n,g=n,c=1,n=s
pos=i
कः pos=n,g=m,c=1,n=s
तान् तद् pos=n,g=m,c=2,n=p
अभिभवेद् अभिभू pos=v,p=3,n=s,l=vidhilin
बुधः बुध pos=a,g=m,c=1,n=s