Original

अपेयः सागरो येषामभिशापान्महात्मनाम् ।येषां कोपाग्निरद्यापि दण्डके नोपशाम्यति ॥ १७ ॥

Segmented

अपेयः सागरो येषाम् अभिशापात् महात्मनाम् येषाम् कोप-अग्निः अद्य अपि दण्डके न उपशाम्यति

Analysis

Word Lemma Parse
अपेयः अपेय pos=a,g=m,c=1,n=s
सागरो सागर pos=n,g=m,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
अभिशापात् अभिशाप pos=n,g=m,c=5,n=s
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
येषाम् यद् pos=n,g=m,c=6,n=p
कोप कोप pos=n,comp=y
अग्निः अग्नि pos=n,g=m,c=1,n=s
अद्य अद्य pos=i
अपि अपि pos=i
दण्डके दण्डक pos=n,g=m,c=7,n=s
pos=i
उपशाम्यति उपशम् pos=v,p=3,n=s,l=lat