Original

अदैवं दैवतं कुर्युर्दैवतं चाप्यदैवतम् ।लोकानन्यान्सृजेयुश्च लोकपालांश्च कोपिताः ॥ १६ ॥

Segmented

अ दैवम् दैवतम् कुर्युः दैवतम् च अपि अ दैवतम् लोकान् अन्यान् सृजेयुः च लोकपालान् च कोपिताः

Analysis

Word Lemma Parse
pos=i
दैवम् दैव pos=a,g=n,c=2,n=s
दैवतम् दैवत pos=a,g=n,c=2,n=s
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
दैवतम् दैवत pos=a,g=n,c=2,n=s
pos=i
अपि अपि pos=i
pos=i
दैवतम् दैवत pos=a,g=n,c=2,n=s
लोकान् लोक pos=n,g=m,c=2,n=p
अन्यान् अन्य pos=n,g=m,c=2,n=p
सृजेयुः सृज् pos=v,p=3,n=p,l=vidhilin
pos=i
लोकपालान् लोकपाल pos=n,g=m,c=2,n=p
pos=i
कोपिताः कोपय् pos=va,g=m,c=1,n=p,f=part