Original

चन्दने मलपङ्के च भोजनेऽभोजने समाः ।समं येषां दुकूलं च शाणक्षौमाजिनानि च ॥ १४ ॥

Segmented

चन्दने मल-पङ्के च भोजने ऽभोजने समाः समम् येषाम् दुकूलम् च शाण-क्षौम-अजिनानि च

Analysis

Word Lemma Parse
चन्दने चन्दन pos=n,g=n,c=7,n=s
मल मल pos=n,comp=y
पङ्के पङ्क pos=n,g=m,c=7,n=s
pos=i
भोजने भोजन pos=n,g=n,c=7,n=s
ऽभोजने अभोजन pos=n,g=n,c=7,n=s
समाः सम pos=n,g=m,c=1,n=p
समम् सम pos=n,g=n,c=1,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
दुकूलम् दुकूल pos=n,g=n,c=1,n=s
pos=i
शाण शाण pos=n,comp=y
क्षौम क्षौम pos=n,comp=y
अजिनानि अजिन pos=n,g=n,c=1,n=p
pos=i