Original

विमुक्ता धुतपाप्मानो निर्द्वंद्वा निष्परिग्रहाः ।मानार्हा मानिता नित्यं ज्ञानविद्भिर्महात्मभिः ॥ १३ ॥

Segmented

विमुक्ता धुत-पाप्मानः निर्द्वंद्वा निष्परिग्रहाः मान-अर्हाः मानिता नित्यम् ज्ञान-विद् महात्मभिः

Analysis

Word Lemma Parse
विमुक्ता विमुच् pos=va,g=m,c=1,n=p,f=part
धुत धू pos=va,comp=y,f=part
पाप्मानः पाप्मन् pos=n,g=m,c=1,n=p
निर्द्वंद्वा निर्द्वंद्व pos=a,g=m,c=1,n=p
निष्परिग्रहाः निष्परिग्रह pos=a,g=m,c=1,n=p
मान मान pos=n,comp=y
अर्हाः अर्ह pos=a,g=m,c=1,n=p
मानिता मानय् pos=va,g=m,c=1,n=p,f=part
नित्यम् नित्यम् pos=i
ज्ञान ज्ञान pos=n,comp=y
विद् विद् pos=a,g=m,c=3,n=p
महात्मभिः महात्मन् pos=a,g=m,c=3,n=p