Original

सर्वशिल्पादिनिधयो निपुणाः सूक्ष्मदर्शिनः ।गतिज्ञाः सर्वभूतानामध्यात्मगतिचिन्तकाः ॥ ११ ॥

Segmented

सर्व-शिल्प-आदि-निधयः निपुणाः सूक्ष्म-दर्शिनः गति-ज्ञाः सर्व-भूतानाम् अध्यात्म-गति-चिन्तकाः

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
शिल्प शिल्प pos=n,comp=y
आदि आदि pos=n,comp=y
निधयः निधि pos=n,g=m,c=1,n=p
निपुणाः निपुण pos=a,g=m,c=1,n=p
सूक्ष्म सूक्ष्म pos=a,comp=y
दर्शिनः दर्शिन् pos=a,g=m,c=1,n=p
गति गति pos=n,comp=y
ज्ञाः ज्ञ pos=a,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
भूतानाम् भूत pos=n,g=n,c=6,n=p
अध्यात्म अध्यात्म pos=n,comp=y
गति गति pos=n,comp=y
चिन्तकाः चिन्तक pos=a,g=m,c=1,n=p