Original

भोजनादेव ये लोकांस्त्रायन्ते महतो भयात् ।दीपाः सर्वस्य लोकस्य चक्षुश्चक्षुष्मतामपि ॥ १० ॥

Segmented

भोजनाद् एव ये लोकान् त्रायन्ते महतो भयात् दीपाः सर्वस्य लोकस्य चक्षुः चक्षुष्मत् अपि

Analysis

Word Lemma Parse
भोजनाद् भोजन pos=n,g=n,c=5,n=s
एव एव pos=i
ये यद् pos=n,g=m,c=1,n=p
लोकान् लोक pos=n,g=m,c=2,n=p
त्रायन्ते त्रा pos=v,p=3,n=p,l=lat
महतो महत् pos=a,g=n,c=5,n=s
भयात् भय pos=n,g=n,c=5,n=s
दीपाः दीप pos=n,g=m,c=1,n=p
सर्वस्य सर्व pos=n,g=m,c=6,n=s
लोकस्य लोक pos=n,g=m,c=6,n=s
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s
चक्षुष्मत् चक्षुष्मत् pos=a,g=m,c=6,n=p
अपि अपि pos=i