Original

युधिष्ठिर उवाच ।के पूज्याः के नमस्कार्याः कथं वर्तेत केषु च ।किमाचारः कीदृशेषु पितामह न रिष्यते ॥ १ ॥

Segmented

युधिष्ठिर उवाच के पूज्याः के नमस्कार्याः कथम् वर्तेत केषु च किमाचारः कीदृशेषु पितामह न रिष्यते

Analysis

Word Lemma Parse
युधिष्ठिर युधिष्ठिर pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
के pos=n,g=m,c=1,n=p
पूज्याः पूजय् pos=va,g=m,c=1,n=p,f=krtya
के pos=n,g=m,c=1,n=p
नमस्कार्याः नमस्कृ pos=va,g=m,c=1,n=p,f=krtya
कथम् कथम् pos=i
वर्तेत वृत् pos=v,p=3,n=s,l=vidhilin
केषु pos=n,g=m,c=7,n=p
pos=i
किमाचारः किमाचार pos=a,g=m,c=1,n=s
कीदृशेषु कीदृश pos=a,g=m,c=7,n=p
पितामह पितामह pos=n,g=m,c=8,n=s
pos=i
रिष्यते रिष् pos=v,p=3,n=s,l=lat