Original

अनादिनिधनं विष्णुं सर्वलोकमहेश्वरम् ।लोकाध्यक्षं स्तुवन्नित्यं सर्वदुःखातिगो भवेत् ॥ ६ ॥

Segmented

अन् आदि-निधनम् विष्णुम् सर्व-लोक-महेश्वरम् लोक-अध्यक्षम् स्तवानः नित्यम् सर्व-दुःख-अतिगः भवेत्

Analysis

Word Lemma Parse
अन् अन् pos=i
आदि आदि pos=n,comp=y
निधनम् निधन pos=n,g=m,c=2,n=s
विष्णुम् विष्णु pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s
लोक लोक pos=n,comp=y
अध्यक्षम् अध्यक्ष pos=n,g=m,c=2,n=s
स्तवानः स्तु pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
सर्व सर्व pos=n,comp=y
दुःख दुःख pos=n,comp=y
अतिगः अतिग pos=a,g=m,c=1,n=s
भवेत् भू pos=v,p=3,n=s,l=vidhilin