Original

अशोकस्तारणस्तारः शूरः शौरिर्जनेश्वरः ।अनुकूलः शतावर्तः पद्मी पद्मनिभेक्षणः ॥ ५० ॥

Segmented

अशोकः तारणः तारः शूरः शौरिः जनेश्वरः अनुकूलः शतावर्तः पद्मी पद्म-निभ-ईक्षणः

Analysis

Word Lemma Parse
अशोकः अशोक pos=n,g=m,c=1,n=s
तारणः तारण pos=n,g=m,c=1,n=s
तारः तार pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
शौरिः शौरि pos=n,g=m,c=1,n=s
जनेश्वरः जनेश्वर pos=n,g=m,c=1,n=s
अनुकूलः अनुकूल pos=a,g=m,c=1,n=s
शतावर्तः शतावर्त pos=n,g=m,c=1,n=s
पद्मी पद्मिन् pos=n,g=m,c=1,n=s
पद्म पद्म pos=n,comp=y
निभ निभ pos=a,comp=y
ईक्षणः ईक्षण pos=n,g=m,c=1,n=s