Original

तमेव चार्चयन्नित्यं भक्त्या पुरुषमव्ययम् ।ध्यायन्स्तुवन्नमस्यंश्च यजमानस्तमेव च ॥ ५ ॥

Segmented

तम् एव च अर्चयन् नित्यम् भक्त्या पुरुषम् अव्ययम् ध्यायन् स्तवानः नमस्यन् च यजमानः तम् एव च

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i
अर्चयन् अर्चय् pos=va,g=m,c=1,n=s,f=part
नित्यम् नित्यम् pos=i
भक्त्या भक्ति pos=n,g=f,c=3,n=s
पुरुषम् पुरुष pos=n,g=m,c=2,n=s
अव्ययम् अव्यय pos=a,g=m,c=2,n=s
ध्यायन् ध्या pos=va,g=m,c=1,n=s,f=part
स्तवानः स्तु pos=va,g=m,c=1,n=s,f=part
नमस्यन् नमस्य् pos=va,g=m,c=1,n=s,f=part
pos=i
यजमानः यज् pos=va,g=m,c=1,n=s,f=part
तम् तद् pos=n,g=m,c=2,n=s
एव एव pos=i
pos=i