Original

स्कन्दः स्कन्दधरो धुर्यो वरदो वायुवाहनः ।वासुदेवो बृहद्भानुरादिदेवः पुरंदरः ॥ ४९ ॥

Segmented

स्कन्दः स्कन्द-धरः धुर्यो वरदो वायुवाहनः वासुदेवो बृहद्भानुः आदिदेवः पुरंदरः

Analysis

Word Lemma Parse
स्कन्दः स्कन्द pos=n,g=m,c=1,n=s
स्कन्द स्कन्द pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
धुर्यो धुर्य pos=n,g=m,c=1,n=s
वरदो वरद pos=n,g=m,c=1,n=s
वायुवाहनः वायुवाहन pos=n,g=m,c=1,n=s
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
बृहद्भानुः बृहद्भानु pos=n,g=m,c=1,n=s
आदिदेवः आदिदेव pos=n,g=m,c=1,n=s
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s