Original

अच्युतः प्रथितः प्राणः प्राणदो वासवानुजः ।अपां निधिरधिष्ठानमप्रमत्तः प्रतिष्ठितः ॥ ४८ ॥

Segmented

अच्युतः प्रथितः प्राणः प्राणदो वासव-अनुजः अपाम् निधिः अधिष्ठानम् अप्रमत्तः प्रतिष्ठितः

Analysis

Word Lemma Parse
अच्युतः अच्युत pos=n,g=m,c=1,n=s
प्रथितः प्रथित pos=n,g=m,c=1,n=s
प्राणः प्राण pos=n,g=m,c=1,n=s
प्राणदो प्राणद pos=n,g=m,c=1,n=s
वासव वासव pos=n,comp=y
अनुजः अनुज pos=n,g=m,c=1,n=s
अपाम् अप् pos=n,g=n,c=6,n=p
निधिः निधि pos=n,g=m,c=1,n=s
अधिष्ठानम् अधिष्ठान pos=n,g=n,c=1,n=s
अप्रमत्तः अप्रमत्त pos=a,g=m,c=1,n=s
प्रतिष्ठितः प्रतिष्ठा pos=va,g=m,c=1,n=s,f=part