Original

इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः ।क्रोधहा क्रोधकृत्कर्ता विश्वबाहुर्महीधरः ॥ ४७ ॥

Segmented

इष्टो विशिष्टः शिष्टेष्टः शिखण्डी नहुषो वृषः क्रोध-हा क्रोध-कृत् कर्ता विश्व-बाहुः महीधरः

Analysis

Word Lemma Parse
इष्टो इष् pos=va,g=m,c=1,n=s,f=part
विशिष्टः विशिष् pos=va,g=m,c=1,n=s,f=part
शिष्टेष्टः शिष्टेष्ट pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
नहुषो नहुष pos=n,g=m,c=1,n=s
वृषः वृष pos=n,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
क्रोध क्रोध pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
कर्ता कर्तृ pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
महीधरः महीधर pos=n,g=m,c=1,n=s