Original

युगादिकृद्युगावर्तो नैकमायो महाशनः ।अदृश्यो व्यक्तरूपश्च सहस्रजिदनन्तजित् ॥ ४६ ॥

Segmented

युग-आदि-कृत् युग-आवर्तः न एक-मायः महा-अशनः अदृश्यो व्यक्त-रूपः च सहस्र-जित् अनन्त-जित्

Analysis

Word Lemma Parse
युग युग pos=n,comp=y
आदि आदि pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
युग युग pos=n,comp=y
आवर्तः आवर्त pos=n,g=m,c=1,n=s
pos=i
एक एक pos=n,comp=y
मायः माया pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
अशनः अशन pos=n,g=m,c=1,n=s
अदृश्यो अदृश्य pos=a,g=m,c=1,n=s
व्यक्त व्यक्त pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
pos=i
सहस्र सहस्र pos=n,comp=y
जित् जित् pos=a,g=m,c=1,n=s
अनन्त अनन्त pos=a,comp=y
जित् जित् pos=a,g=m,c=1,n=s