Original

भूतभव्यभवन्नाथः पवनः पावनोऽनिलः ।कामहा कामकृत्कान्तः कामः कामप्रदः प्रभुः ॥ ४५ ॥

Segmented

भूत-भव्य-भवत्-नाथः पवनः पावनो ऽनिलः काम-हा काम-कृत् कान्तः कामः काम-प्रदः प्रभुः

Analysis

Word Lemma Parse
भूत भू pos=va,comp=y,f=part
भव्य भू pos=va,comp=y,f=krtya
भवत् भू pos=va,comp=y,f=part
नाथः नाथ pos=n,g=m,c=1,n=s
पवनः पवन pos=n,g=m,c=1,n=s
पावनो पावन pos=n,g=m,c=1,n=s
ऽनिलः अनिल pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
हा हन् pos=a,g=m,c=1,n=s
काम काम pos=n,comp=y
कृत् कृत् pos=a,g=m,c=1,n=s
कान्तः कान्त pos=a,g=m,c=1,n=s
कामः काम pos=n,g=m,c=1,n=s
काम काम pos=n,comp=y
प्रदः प्रद pos=a,g=m,c=1,n=s
प्रभुः प्रभु pos=a,g=m,c=1,n=s