Original

अमृतांशूद्भवो भानुः शशबिन्दुः सुरेश्वरः ।औषधं जगतः सेतुः सत्यधर्मपराक्रमः ॥ ४४ ॥

Segmented

अमृत-अंशु-उद्भवः भानुः शशबिन्दुः सुरेश्वरः औषधम् जगतः सेतुः सत्य-धर्म-पराक्रमः

Analysis

Word Lemma Parse
अमृत अमृत pos=n,comp=y
अंशु अंशु pos=n,comp=y
उद्भवः उद्भव pos=a,g=m,c=1,n=s
भानुः भानु pos=n,g=m,c=1,n=s
शशबिन्दुः शशबिन्दु pos=n,g=m,c=1,n=s
सुरेश्वरः सुरेश्वर pos=n,g=m,c=1,n=s
औषधम् औषध pos=n,g=n,c=1,n=s
जगतः जगन्त् pos=n,g=n,c=6,n=s
सेतुः सेतु pos=n,g=m,c=1,n=s
सत्य सत्य pos=n,comp=y
धर्म धर्म pos=n,comp=y
पराक्रमः पराक्रम pos=n,g=m,c=1,n=s