Original

ओजस्तेजो द्युतिधरः प्रकाशात्मा प्रतापनः ।ऋद्धः स्पष्टाक्षरो मन्त्रश्चन्द्रांशुर्भास्करद्युतिः ॥ ४३ ॥

Segmented

ओजः तेजः द्युति-धरः प्रकाश-आत्मा प्रतापनः ऋद्धः स्पष्ट-अक्षरः मन्त्रः चन्द्र-अंशुः भास्कर-द्युतिः

Analysis

Word Lemma Parse
ओजः ओजस् pos=n,g=n,c=1,n=s
तेजः तेजस् pos=n,g=n,c=1,n=s
द्युति द्युति pos=n,comp=y
धरः धर pos=a,g=m,c=1,n=s
प्रकाश प्रकाश pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
प्रतापनः प्रतापन pos=n,g=m,c=1,n=s
ऋद्धः ऋध् pos=va,g=m,c=1,n=s,f=part
स्पष्ट स्पष्ट pos=a,comp=y
अक्षरः अक्षर pos=n,g=m,c=1,n=s
मन्त्रः मन्त्र pos=n,g=m,c=1,n=s
चन्द्र चन्द्र pos=n,comp=y
अंशुः अंशु pos=n,g=m,c=1,n=s
भास्कर भास्कर pos=n,comp=y
द्युतिः द्युति pos=n,g=m,c=1,n=s