Original

सुभुजो दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः ।नैकरूपो बृहद्रूपः शिपिविष्टः प्रकाशनः ॥ ४२ ॥

Segmented

सु भुजः दुर्धरो वाग्मी महेन्द्रो वसुदो वसुः न एक-रूपः बृहत्-रूपः शिपिविष्टः प्रकाशनः

Analysis

Word Lemma Parse
सु सु pos=i
भुजः भुज pos=n,g=m,c=1,n=s
दुर्धरो दुर्धर pos=n,g=m,c=1,n=s
वाग्मी वाग्मिन् pos=a,g=m,c=1,n=s
महेन्द्रो महेन्द्र pos=n,g=m,c=1,n=s
वसुदो वसुद pos=n,g=m,c=1,n=s
वसुः वसु pos=n,g=m,c=1,n=s
pos=i
एक एक pos=n,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
बृहत् बृहत् pos=a,comp=y
रूपः रूप pos=n,g=m,c=1,n=s
शिपिविष्टः शिपिविष्ट pos=a,g=m,c=1,n=s
प्रकाशनः प्रकाशन pos=a,g=m,c=1,n=s