Original

असंख्येयोऽप्रमेयात्मा विशिष्टः शिष्टकृच्छुचिः ।सिद्धार्थः सिद्धसंकल्पः सिद्धिदः सिद्धिसाधनः ॥ ४० ॥

Segmented

असंख्येयो ऽप्रमेयात्मा विशिष्टः शिष्ट-कृत् शुचिः सिद्धार्थः सिद्ध-संकल्पः सिद्धि-दः सिद्धि-साधनः

Analysis

Word Lemma Parse
असंख्येयो असंख्येय pos=a,g=m,c=1,n=s
ऽप्रमेयात्मा अप्रमेयात्मन् pos=n,g=m,c=1,n=s
विशिष्टः विशिष्ट pos=n,g=m,c=1,n=s
शिष्ट शास् pos=va,comp=y,f=part
कृत् कृत् pos=a,g=m,c=1,n=s
शुचिः शुचि pos=a,g=m,c=1,n=s
सिद्धार्थः सिद्धार्थ pos=a,g=m,c=1,n=s
सिद्ध सिध् pos=va,comp=y,f=part
संकल्पः संकल्प pos=n,g=m,c=1,n=s
सिद्धि सिद्धि pos=n,comp=y
दः pos=a,g=m,c=1,n=s
सिद्धि सिद्धि pos=n,comp=y
साधनः साधन pos=a,g=m,c=1,n=s