Original

भीष्म उवाच ।जगत्प्रभुं देवदेवमनन्तं पुरुषोत्तमम् ।स्तुवन्नामसहस्रेण पुरुषः सततोत्थितः ॥ ४ ॥

Segmented

भीष्म उवाच जगत्प्रभुम् देवदेवम् अनन्तम् पुरुषोत्तमम् स्तवानः नाम-सहस्रेण पुरुषः सतत-उत्थितः

Analysis

Word Lemma Parse
भीष्म भीष्म pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
जगत्प्रभुम् जगत्प्रभु pos=n,g=m,c=2,n=s
देवदेवम् देवदेव pos=n,g=m,c=2,n=s
अनन्तम् अनन्त pos=a,g=m,c=2,n=s
पुरुषोत्तमम् पुरुषोत्तम pos=n,g=m,c=2,n=s
स्तवानः स्तु pos=va,g=m,c=1,n=s,f=part
नाम नामन् pos=n,comp=y
सहस्रेण सहस्र pos=n,g=n,c=3,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
सतत सतत pos=a,comp=y
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part