Original

सुप्रसादः प्रसन्नात्मा विश्वधृग्विश्वभुग्विभुः ।सत्कर्ता सत्कृतः साधुर्जह्नुर्नारायणो नरः ॥ ३९ ॥

Segmented

सुप्रसादः प्रसन्न-आत्मा विश्व-धृक् विश्वभुग् विभुः सत्कर्ता सत्कृतः साधुः जह्नुः नारायणो नरः

Analysis

Word Lemma Parse
सुप्रसादः सुप्रसाद pos=n,g=m,c=1,n=s
प्रसन्न प्रसद् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
विश्व विश्व pos=n,comp=y
धृक् धृक् pos=a,g=m,c=1,n=s
विश्वभुग् विश्वभुज् pos=n,g=m,c=1,n=s
विभुः विभु pos=a,g=m,c=1,n=s
सत्कर्ता सत्कर्तृ pos=a,g=m,c=1,n=s
सत्कृतः सत्कृ pos=va,g=m,c=1,n=s,f=part
साधुः साधु pos=a,g=m,c=1,n=s
जह्नुः जह्नु pos=n,g=m,c=1,n=s
नारायणो नारायण pos=n,g=m,c=1,n=s
नरः नर pos=n,g=m,c=1,n=s