Original

आवर्तनो निवृत्तात्मा संवृतः संप्रमर्दनः ।अहः संवर्तको वह्निरनिलो धरणीधरः ॥ ३८ ॥

Segmented

आवर्तनो निवृत्त-आत्मा संवृतः संप्रमर्दनः अहः संवर्तको वह्निः अनिलो धरणीधरः

Analysis

Word Lemma Parse
आवर्तनो आवर्तन pos=n,g=m,c=1,n=s
निवृत्त निवृत् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
संवृतः संवृत pos=n,g=m,c=1,n=s
संप्रमर्दनः सम्प्रमर्दन pos=a,g=m,c=1,n=s
अहः अहर् pos=n,g=n,c=1,n=s
संवर्तको संवर्तक pos=n,g=m,c=1,n=s
वह्निः वह्नि pos=n,g=m,c=1,n=s
अनिलो अनिल pos=n,g=m,c=1,n=s
धरणीधरः धरणीधर pos=n,g=m,c=1,n=s